________________
शारदा-प्रन्य-माला।
-
यथा. 'राको मानधनस्य कार्मुकभृता दुर्योधनस्याप्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य । पीतं यस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः. .
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' अत्र राज्ञ इत्यादी सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् । एवं 'अङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षेनं भीमा. दुःशासनम्' इत्यादी ज्ञेयम् । .
विशेष्यस्यापि साम्ये योर्वोपादाने श्लेषः केवलविशेषणसाम्यं समासोक्तावुक्तम् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः। तत्राचं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य. एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त. रगतध्वनेविषयः स्यात् । श्राद्य तु प्रकारद्वये योरप्यर्थयोर्वाच्यत्वम् । अत एवाह-'द्वयोर्वोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् । 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् । क्रमेण यथा.. 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो . .: यश्चोवृत्तभुजंगहारवलया गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स खयमन्धकक्षयकरस्त्वां सर्वदामाधवः ॥' 'नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥' 'स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् । माहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥' अत्र हरिहरयाईयोरपि प्राकरणिकत्वम् । पनानां मृगाणां चोपमानस्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकामाकरणि.