________________
अलङ्कारसर्वस्वम् । 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ॥'
अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्ट्रपुरुषनिरूपणमाततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा-- 'मदनगणानास्थाने लेख्यप्रपञ्चमुदश्चय
निव किल बृहत्पत्रन्यस्तद्विरेफमषोलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रय
व्यधित विरहिप्राणेष्वायवयावधिकं मधुः॥'
अत्र हि पन्न-लिपि-कायस्थ-शब्देषु श्लेषगर्भ रूपकं द्विरेफमषीलवै. रित्येतद्पकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासो. क्तिबुद्धिःकार्या। तदेवं श्लिष्टविशेषणसमुत्थापितका साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषण समुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्नेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोप. । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः। तत्र शुद्धकार्य समारोपेण यथा
'विलिसति कुचावुच्चैर्गाढं करोति कचग्रह
लिखति ललिते वक्त्रे पत्रावलीमसमजसाम् । ... (१) अत्र मेघे पुरुषस्य, विद्युति नयनस्य, गर्जने आर्तरवस्य रूपकम् । “विद्युन्नयनैः” इत्यत्र विद्युन्नयने उभे उक्ते । पयोदः आर्ततरं ररास” इति चैकैकस्य कथनात् पुरुषगर्जनस्यानुक्तत्वादत्रकदेशविवर्तिरूपकम् ।