SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ शारदा-प्रन्ध-मालो। अलिकुलकोकिलललिते नैष्यति सखि ? सुरभिसमयेऽसौ ॥ अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। तत्र श्लेषोऽभङ्गसभङ्गत्वेनाभयमयत्वेन त्रिविधः। तत्रामङ्गश्लेषमुखेन यथा(१) 'अहो केनेदशी बुद्धिरुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥' अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभन्या तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा(२) । त्वं हालाहलभृत्करोषि मनसो मूर्छा समालिङ्गितो . हालां नैव विभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः।" (३) उभयमुखेन यथा 'विजये ? कुशलस्यतो न क्रीडितुमहमनेन सह शक्ता। . विजये कुशलोऽस्मि न तु ब्यक्षोऽक्षद्वयमि पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । क इह द्वेष्टि विनायकमहिलोकं कि न जानासि ॥ (१) अत्र दारुणेति करेत्यर्थकत्वेन वक्तुरभिप्रेतं, काष्ठेनेत्यथनान्यो ऽन्यथा योजितवानित्यभङ्गश्लेषः । (२) अत्र कालकूटार्थे देव्या प्रयुक्तोऽखण्डः हालाहलशदः देवेन विभागपूर्वकं हालाहलयोर्द्वन्द्वपरत्वेन योजित इति सभङ्गश्लेषः । (३) सभङ्गाभङ्गश्लेषमुखेनेत्यर्थः । (8) विजय इतिः- .. देवीवाक्ये "विजये” इति सखी सम्बोधनं, त्र्यक्ष इति च त्रिनेत्रत्वादीश्वरवाचकः । देववाक्ये तु “ विजये " इति सप्तम्यन्तम् । व्यक्ष इति कीडाथं अक्षत्रयविशिष्टश्च । ___ मेदुरोदरेण मम दुरोदरेण लम्बोदरेण च । विनायकं विघ्नेश्वर, वीनां पक्षिणां नायकं गरुडश्च ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy