SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शारदा-प्रन्थ-माला। - (१) यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादेकात्म्यं, अभेदेनाध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेदमपहनुतिः । किंचिन्निषिध्य कस्यचिदप्रतिष्ठापनात् । यथा(२) मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपन्नकृतवक्त्ररुचा रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः। . यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टगुणवस्तुगुणस्थ स्वीकरणं स तदुगणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रती. यते, इह त्वनपन्हुतस्वरूपमेव प्रकृतवस्त्वन्तरगुणापरक्ततया प्रतीयत इत्यस्त्यनयो दः । यथा. 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ।" अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् । सति हेतौ तद्रूपाननुहारोऽतद्गुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्या न्याय्यः। यदा पुनरुत्कृष्ट(१) यत्र प्रस्तुतस्य प्राधान्येन वर्णनीयस्यान्येनाप्रस्तुतपदार्थेन यो गात् सम्पर्काद्यदैकात्म्यमपृथक् प्रतीयमानत्वं निबध्यते तत्र सा मान्यालङ्कारो भवतीतिभावः। (२) पत्र प्रस्तुताप्रस्तुतयोरभिसारिकाचन्द्रिकयो(वक्षिकगुणसाम्ये नैकात्मतावर्णनात्सामान्यालङ्कारः।।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy