________________
80
अलंकारमणिहारे
स तथोक्तः तत्त्वमिति वस्तुस्थितिः । सिंहमुखाकारवत्त्वं कटकस्य प्रसिद्धम्, यत् सिंहललाटकटकमिति व्यवहियते जनैः । शुचियुतेः सितकिरणस्य पदं स्थानं तत्त्वं वा कथं भवेत् कर्कटकत्वादेव चन्द्रस्य क्षेत्रमासीदिति भावः । 'कर्कटस्य निशाकरः' इति कर्कटस्य तत्क्षेत्रतोक्तेः । वस्तुतस्तु शुचेः शुद्धायाः श्रुतेः कान्तेः पदं स्थानं आधार इत्यर्थः । तथात्वं, यद्वा शुचिद्यतेः अग्नितुल्यदीः पदं अत्युज्ज्वलमित्यर्थः। अत्र कटकस्य सिंहमुखत्वाद्यन्यथानुपपत्त्या कर्कटकत्वं कल्प्यते ॥
यथावात्वनखसंघर्षांन्दुस्तैश्शस्त्राशस्त्रि मर्दितो मन्ये। अहिगिरिनाथेतरथा वहति स मृदुलाञ्छितां कुतो मूर्तिम् ॥ २१२४॥ __ सः इन्दुः मृदुलां मृद्वी छितां छिन्नां च मूर्ति कुतो वहति । शस्त्राशस्त्रिमर्दितत्वादेव हि मूर्तेर्मूदुत्वं छिन्नत्वं चेति भावः। मृदुश्चासौ लाग्छता च मृदुलाञ्छिता तामिति तत्त्वम् । मृद्वी कलङ्किता चेत्यर्थः । स्पष्टमन्यत् । अत्र मृदुलाञ्छितां मूर्ति कुतो वहतीत्युक्तार्थान्यथानुपपत्त्या चन्द्रमसो भगवन्नखसंघर्षमूलकशस्त्राशस्त्रिमर्दितत्वं कल्प्यते ॥
यथावा
ननु देव पुष्पवन्तौ सस्प! त्वत्प्रतापकीर्तिभ्याम् । प्रहृतौ मुखेऽन्यथा तावदन्ततां तान्तता च कथमैताम् ॥ २१२५॥
पुष्पवन्तौ सूर्याचन्द्रमसौ। अदन्ततां अविद्यमानदन्तत्वं तान्ततां क्लान्तत्वं च । पक्षे अकारान्तत्वं तकारान्तत्वं च ‘एक