________________
यथा
अर्थापत्तिसर : (११६)
71
नन्दकिशोरकरदरुचिबृन्दं नितरामचूचुरत्कुन्दम् । उपपद्यतामपरथा विपिनभवस्यापि दान्त
ताऽस्य कथम् ॥ २१०९ ॥
कुन्दस्य विकार: पुष्पं कुन्दं 'पुष्पमूलेषु बहुळम् ' इति बहुलग्रहणाद्वैकारिकाणो लुक् । 'द्विहीनं प्रसवे सर्वम्' इति क्लीवता । इदं कर्तृ माध्यकुसुममित्यर्थः । नन्दकिशोरकरदरुचिबृन्दं कर्म अचूचुरत् अचोरयत् । अपरधा एवं चौर्याभावे विपिनभवस्य आरण्यस्यापि अस्य कुन्दस्य दान्तता दन्तसंबन्धिता कथमुपपद्यतां न कथंचिदप्युपपद्यत इत्यर्थः । कुन्दशब्दस्य दव - र्णान्तत्वाद्दान्तत्वमिति - स्तुस्थितिः । अत्र कुन्दस्य दान्ततान्यधानुपपत्या भगवद्दन्तरुचिवृन्द चौर्यनिर्णय निबन्धनादर्थापत्तिः ॥
यथावा
त्वत्पदगतिविद्वेष्टाऽशुचं ततः प्राप्य जननि शुण्डालः । चण्डालोऽभून्मन्ये मातङ्गत्वं कथंन्वि
तरथाऽस्य ॥ २१५० ।।
न
हे जननि ! शुण्डालः गजः त्वत्पदगतिविद्वेष्टा त्वच्चरणगमनद्वेषी तव पदं स्थानं परमव्योम तस्य गतिः प्राप्तिः तस्याः विद्वेष्टेति च । अतएव ततः विद्वेषात् शुचं शोकं प्राप्य । पक्षे अशु चं इति छेदः । अशु शुवर्णरहितं यथास्यात्तथा चं ' गिरा गिरा' इति न्यायेन तत्रैव शुवर्णस्थाने चकारं प्राप्य चण्डालोऽभूत् । 'यस्तु नारायणं द्वेष्टि तं विद्यादन्त्यरेतसम्' इतिवत् लक्ष्मीपदगतिविद्वेषस्य फलमिदमिति भावः । शुण्डाल -