________________
56 .
अलंकारमणिहारे
भगवन् । नाहं ब्रवीमि मिथ्या छन्दोभिज्ञाः किलै. तदभिदधते ॥२०८६॥
हे भगवन् ! ते तव पादान्ते चरणाग्रे । अन्यत्र-पद्यचतुशचरमभागे सक्ताः संबद्धाः लघवो वा जातिगुणादिप्रयुक्तमहत्त्वहीना अपि । पक्षे ते इत्यस्य लघव इत्येतद्विशेषणता । ते लघवः ‘इस्वं लघु' इति सूत्रानुशिष्टा वर्णाः । गौरवं पूज्यत्वं । पक्षे-वा इत्येतद्गौरवमित्यत्रान्वेति । वा गौरवं विकलोन गुरुवर्णत्वं दधति । यदाहु:-'सानुस्खारो विसर्गान्तो दी| युक्तपरश्च लः। वा पादान्तस्तु' इति। अत्र वोक्तचमत्कृतिस्थापनाय उदाहृतच्छन्दश्शास्त्रज्ञवचनं प्रमाणतयोपात्तमिति विशेषः । छन्दोभिज्ञा: वेदज्ञा इत्यप्यर्थः प्रतीयते । तेन प्रामाण्यातिशयप्रतोतिः ॥
यथावा
गुरवस्त्वद्भक्ताः किल ऋजवोऽन्ये लघव एव वक्रास्स्युः । एवं सति वकं गुरुमृM लघु छान्दसा बत वदन्ति ॥ २०८७॥ .
हे भगवन्नित्यनुषज्यते । त्वद्भक्ताः गुरवः पूज्याः ‘एवमष्टविधा भक्तिर्यस्मिन् म्लेच्छेऽपि वर्तते' । स च पूज्यो यथा ह्यहम्' इत्युक्तेः । ऋजवः करणत्रयसारूप्यशालिनः । अन्ये त्वदभक्ताः लघवः अल्पा: वक्राः कुटिलवभावाः स्युः । एवं स्थिते छान्दसाः छन्दशास्त्रवेत्तारः वैदिकाश्चेत्यप्युपस्कार्यम् । छान्दसा इत्येतत् 'श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः । अनुवाकहता बुद्धिः' इत्युक्तरीत्या मन्दबुद्धिताद्योतनाय । गुरुं वक्रं लघु ऋजु च वदन्ति । बतेति विपरीतकथनश्रवणजनितखेदे । अत्र 'असो ग्वको शेयोऽन्यो मात्रिको लजुः' इति छन्दश्शास्त्रविदां वचनस्य