________________
32
अलंकार मणिहारे
शयो नः । वृक्ष इव स्तब्ध इति त्वां श्रुतिराहाथ किं वितर्केण ॥। २०५१ ॥
यथावा
यदमी क्रन्दन्ति हरे त्वामवलम्ब्यापि भवपथे मनुजाः । तदचक्षुश्श्रोत्रं त्वां श्रुत्यन्तास्सांप्रतं वदन्तीति ॥ २०५२ ॥
•
पूर्वोदाहरणेषु श्रुतिरभिमतार्थे प्रमाणतयोपन्यस्ता । अनयोरुदाहरणयोस्तु –'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः । अचक्षुश्श्रोत्रं तदपाणिपादम्' इति श्रुती अनभिमतार्थे भगवदुपालमनपरेण भवपथनिर्विण्णेन प्रमाणतां प्रापिते इति भिदा । स्तब्धः जडः। वास्तवार्थस्तु नन्तव्यवस्तुविरहाद्वृक्ष इवाप्रणतस्वभाव इति ॥
यथावा
विदधानस्स श्रीकान्विप्रान्कमलापते कुचेल - खान् । न श्री रमते ब्राह्मण इति श्रुतिं वितथवादिनीं व्यदधाः || २.०५३ ॥
अत्र विप्राणां निश्रीकताप्रमाणभूता न वै ब्राह्मणं श्री रमते' इति श्रुतिः तेवां सश्रीकता निर्वर्तनेन वितथार्थवादिताप्रकाशनायोपात्तेति पूर्वापेक्षया विशेषः ॥
स्मृतिरूपशब्दप्रमाणं यथा
हृत्कमलं मम विमलं श्रय मृदुलं श्रीश भुजगराडचलम् । विजहीहि चिरं न वसेत्पर्वत इति वर्वृतीति हि स्मरणम् ॥ २०५४ ॥