________________
शब्दप्रमाणसरः (११९)
31
रूपणं परिकल्पितम् । द्वितीये तु प्रस्तरकार्यकरत्वेन रूपितस्य यजमाने प्रस्तरत्वस्य पाषाणरूपार्थान्तरकल्पनं वेदितव्यम् ॥
यथावा
मा भूवं प्रत्यक्षस्तव देव परोक्ष एव भूयासम् । तर्हि प्रियो भवेयं श्रुतिः परोक्षप्रियान् वदति देवान् ॥२०४९॥
अत्र-'इदिन्द्र सन्तमिन्द्र इत्याचक्षते परोक्षण। परोक्षप्रिया हि वै देवाः' इति परोक्षनामग्रहणे देवानां प्रीतिं प्र. तिपादयित्री श्रुतिः स्वस्य परोक्षताहेतुकप्रियत्वाशंसनरूपायें प्रमाणभावं गमिता ॥
यथावावेंकटगिरिमात्रपतिं त्वा कथयन्तो जनाः परं मुग्धाः । विष्णुहि पर्वतानामधिपतिरिति गौर्जरत्यपि प्राह ॥२०५० ॥
जरती गौरपि जीर्णः कश्चित् पशुरपि विष्णुः पर्वतानां सर्वेषामधीश्वर इति वदति । वस्तुतस्तु जरती गौः 'विष्णुः पर्वतानामधिपतिस्स माऽवतु' इति श्रुतिरित्यर्थः । हिशब्दः प्रसिद्धौ, अत्र पूर्वार्धोक्तस्वाभिमतभगवतो वेंकटगिरिमात्रमतित्वं वदतां जनानां मुग्धत्वोपपादनेऽर्थे उदाहृतश्रुतिरुपोदलकतया प्रमाणतामनायि ॥
यथावाजानासि नैव दीनानस्मान् कस्मादितीह वि