________________
लक्षणश्लोकाः
317
द्विचतुष्कम् बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् । कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः ॥
। गोमूत्रिका तत्रायुग्माक्षरैश्श्लिष्टा यदि युग्माक्षरैस्तु वा । गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ॥ एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः । गोमूत्रिकाख्यं चित्रं तदाहुश्वित्रविदो बुधाः ।।
गवाक्षबन्धः उपयुपरि कोष्ठानि भवेयुर्नव मध्यतः । तिर्यकोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥ उभयोरनयोः पार्श्वद्वये कोष्ठान्यनक्रमात् । सप्त पञ्च तथा त्रीणि निष्पोरन्यथा तथा ॥ तुल्यप्रमाणा विलिखेत्तिर्यगूज़ च रेखिकाः । मध्यवीथीशिरकोष्ठादारभ्य विलिखेबुधः ॥ एकं त्रीपञ्च सप्ताथ नव सप्त च पञ्च च । त्रीने चेति पद्यस्य वर्णास्तिर्यगनुक्रमात् ॥ ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् । स्वोद्देश्यकविकाव्यादिनाम्नामुद्दतिरिष्यते ॥ गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ॥
समाप्ता अलंकारमणिहारलक्षणन्लोकाः.