________________
अनुमानसरः (११३)
21
भवतीति तथोक्तः नप्रिय एव वकारलोपे नप्रिय इत्येवावशिष्ट इत्यर्थः । किंच नेतः नकारेण युक्तः प्रीतः प्रि इति वर्णस. मुदायन युक्तः अन्ततः यतः यकारेण सार्वविभक्तिकस्तीसः । भाति । वनप्रियशब्दस्यैवंविधत्वादिति भावः । अत्र वनप्रियो नप्रियः श्रीवचनरससंस्पर्धित्वेन कस्यापि प्रीत्यनाधायकत्वादित्यनुमितेराक्षेपात्प्रतीयमानत्वं पूर्ववदेव । एवमग्रेऽपि ॥
यथावा
श्रुतिराह सुमज्जानि पुमांसमत्रोपसर्जनीभूता। सुमती पुंवत्प्रथते परतन्त्रत्वं तदेनयोस्तुल्यम् ॥
श्रुतिः ‘सुमजानये विष्णवे' इति श्रुतिः पुमांसं परम. पुरुषं श्रीविष्णुं सुमजानि सुमती शोभनवती जाया यस्य तं तथोक्तं कल्याणगुणशालिश्रीसहर्धामणोकमित्यर्थः। आह । अत्र अनयोः श्रीश्रीनिवासयोर्मध्ये उपसर्जनभूिता भगवद्विशेषणीभूता सुमती श्रीः पुंवत् परमपुरुषवदेव प्रथते सर्वेश्वरत्वसर्वव्यापकत्वादिना प्रसिद्धयति । 'ईशानो भूतभव्यस्य, एष सर्वेश्वरः' इति भगवत इव 'अस्येशाना जगतः' ईश्वरीगं सर्वभूतानां' इत्यादिना श्रियोऽपि सर्वेश्वरत्वश्रवणात् ॥
“गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता मया यथा जगद्व्याप्तं स्वरूपेण स्वभावतः। तया व्याप्तमिदं सर्व नियन्त्री च तथेश्वरी" "त्वया च विष्णुना चाम्ब जगद्व्याप्तं चराचरम्" ॥ इयादिभिरुभयोरपि जगद्व्यापकत्वकथनाच्च । यद्वा भगवानिव इयमपि प्राधान्येन प्रसिद्धयतीत्यर्थः । 'सुमजानये, श्रियः कान्तोऽनन्तः, ब्रह्मणि श्रीनिवासे' इति भगवत इव