________________
ग्रन्योपसंहारः .
279
सुकुमाराकृतिवर्णा सालंकरणा च सुरुचिकरचरणा। कविताश्रीरेत्य त्वां कमितारं नाथ मदुदितोल्लसतात् ॥ २३८२ ॥
सुकुमाराकृतयो वर्णाः अक्षराणि यस्यां सा सानुस्वारकोमलवर्णघटितेत्यर्थः । पक्षे सुकुमारौ आकृतिवर्णी यस्यास्से. ति। सुरुचिकरा: आस्वाद्यतमाः चरणाः श्लोकपादाः यस्या सा। अन्यत्र सुरुचि शोभनच्छवि करचरणं पाणिपादं यस्यास्सेति । मदुदिता मया उदीरिता मत्तो जातेति च कविताश्रीः कवनलक्ष्मीः उल्लसतात् प्रकाशतां प्रमोदतां च ॥
धन्या मम कवितेव कान्या भवितह मग्यतां जगति । कन्यामिवोदधेया मान्यां हृद्यां तनोति फणिगिरिराट् ॥ २३८३ ॥
मान्यां पूज्यां उदधेः कन्यामिव यां मान्यां मायाः श्रियः अन्यां तस्याः द्वितीयां सती हृद्यां वक्षस्स्थां हृदयप्रियां च तनोतीति योजना.॥
नन्दत वा निन्दत वा मन्दमनीषो निशम्य कृतिमेताम् । हर्ष वाऽमर्षे वा सर्षपमात्रमपि नैव विन्देम ॥ २३८४ ॥
प्रौढतरो हि निबन्धो मूढमते१निरीक्ष एव भवेत् । दीपोऽतिमात्रमुजुलरूपो नेत्रातुरस्येव॥