________________
278
अलङ्कारमणिहारे
अमलं जगतां कारणमदाररत्नावभासितोरस्कम्। महनीयं विनुमः फणिगिरिराजविहार किन्नरोनेयम् ॥ २३७७ ॥
अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धारः इत्यलंकारमाणिहारे शब्दालंकारसरो द्वाविंशोत्तरशततमः.
असमग्रं गार्हस्थ्ये स्वेन कृतां कतिमिमां यतिवरेण्यः । श्रीशमुदे समपूरि श्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २३७८ ॥
अपूरि अपूरयत् 'दीपजनबुधपूरि' इति पूरयतेः कर्तरि लुङि चिण् ॥
मानातिगनानागमगानाहयशाः फणीशशिखरीशः। प्रीणातु श्रीनाथस्स्वेनानेनारचय्य कृतिमेनाम् ॥ २३७९ ॥ ___ कवनं मम तव नाथ स्तवनायानहमिति वि. दित्वाऽपि। यदभवमिह साहसिकस्तदखिलमपि बालकृतमिति सहेथाः ॥ २३८० ॥
श्रुतयो भृशमप्रतिहतगतयोऽपि यतस्स्वतो निवर्तन्ते । मितमतिरपि तस्यं तव स्तुतिमतनवमिति तु चपलतोल्लासः ॥ २३८१॥