________________
276
अलङ्कारमणिहारे
कविनामाङ्कितगवाक्षबन्धो यथाकृत्तोष्णाभविनिर्यद्रचिमदविकसनमणि कलये। विनतजनादरणकृतं फणिगिरितिलकं हरिं ध्येयम्॥
उष्णाभात् भानोः विनिर्यन्त्याः रुचेः प्रभायाः यो मदः तस्य विकसन उन्मेषः तत् कृतं छिन्नं येन स तथोक्तः मणिः कौस्तुभो यस्य तं दिनमणिणिमदक्षपणनिपुणमणिवरोरस्कमित्यर्थः । विनतजनानां आदरणकृतं फणिगिरितिलकं हरिं ध्येयं कलये ध्यायामीत्यर्थः । लक्षणं तु
उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः । तिर्यकोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥ उभयोरनयोः पार्श्वये कोष्ठान्यनक्रमात् । सप्त पञ्च तथा त्रीणि निष्पधेरन्यथा तथा ॥ तुल्यप्रमाणा विलिखेत्तिर्यगर्वं च रेखिकाः । मध्यवीधीशिरःकोष्ठादारभ्य विलिखेबुधः ॥ एकं त्रीपञ्च सप्ताथ नव सप्त च पञ्च च। त्रीनेकं चेति पद्यस्य वर्णास्तिर्यगनुक्रमात् ॥ ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् । स्वोद्देश्यकविकाव्यादिनाम्नामुद्दतिरिष्यते ॥ गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ।