________________
शब्दालङ्कारसरः (१२२)
हारबन्धो यथा— श्रीलक्ष्मीलक्ष्मालङ्कियं घनाघनघनश्रि
यश्श्रयभयदम् । पूतध्यातश्चेतश्शेषधराधरघरामणिङ्गुणिभणित
म् ॥ २३७५ ॥
श्रीः लक्ष्मीः लक्ष्म श्रीवत्सश्च अलङ्किये अलंकारी यस्य तम् । घनाघनघनश्रियः प्रावृषेण्यजलदसान्द्ररुचः भयदं ततोऽपि नीलमितियावत् । पूतैः शुद्धान्तः करणैः मुनिभिः ध्यात उपासितम् । गुणी अनन्तकल्याणगुणाकर इति भणितं श्रुतिभिः प्रतिपादितं शेषधराधरधरायाः मणि रत्नभूतं श्रीनिवासं हे
चेतः हृदय श्रय
स्व ॥ उद्धारस्तु –
आश्रय
क्ष्मी
( रा
EXE
श्री
ल
(क्ष्मा)
रा
ध र
ष
(३३)
(यं)
ङ्गः णिभ ना घ न
म
न
ङक्र)
(ध्या)
त
275
भ य भ
(दम)
(पू