________________
शब्दालङ्कारसरः (१२२)
267
हारम् । हेयगुणविसरदूरं गेयगुणं चिन्तये सपरिवारम् ॥ २३६६ ॥
कुन्दसुममन्दहासं कुवलयदलकोमलावयवक्षासम् । कुण्डलिभूधरवासं कलये कमलाविलाससविकासम् ॥ २३६७ ॥
एषु त्रिषु पद्येष्वपि शब्दानां संस्कृतप्राकुतभाषयोस्तुल्यरूपतेति समसंस्कृतप्राकृतमिदम् ॥
অস্ব বয়াগি , पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥
ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरेखानिष्ठत्वादिति चेत्सत्यम् । वर्णानुमापकरेखानिष्ठानामेवाकाराणामनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुक्तिरित्याहुः ॥
___ तत्र षोडशदलपद्मम्. . एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥
एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णिकायां श्लिष्टं एकवर्ण यस्य तत् षोडशदलपमं नाम चित्रं भवेत् ॥
20*