________________
262
अलङ्कारमणिहारे
न ननु नैव । ननुरवधारणे। यतोऽमुना श्रीनिवासेन भगवता सर्वोऽपि जनः पाप्मनो मोच्यते तत एनं विना नानाविधदुरिततिरस्कृतानामस्माकं भवार्णवोत्तारकोऽन्यो नैवेति भावः । अत्रैकेनैव नकारेण पद्यबन्धः ॥
यथावा
लीलालोलेलालीलालीलालीललोऽलिलीलालाः । लोलोल्लोलेलालंलीलालालो ललाल लोलालः ॥ २३६० ॥
लीलालोलेलालीलालीलालीललः लीलासु विलासेषु लोला आसक्ता या इला भूः सैव आली सखी तां लालयतीति लीलालोलेलालीलालिनी। सा चासो इलानां गिरा आली पतिः 'पुंवत्कर्मधारय' इति पुंवद्भावः । लीलालोलेलालीलालीलाली। तया ललतीति ललः ‘लड विलासे' पचाद्यच् । लीलासक्तभूसखीलालयितृवाणीश्रेणीविलासीत्यर्थः । अलिलीलाला: अलेः भ्रमरस्य लीला विलासः तच्छायति यावत् । तां लाति आददातीति तथोक्तः। 'त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः' इतिवउत्सहशातिरित्यर्थः । ‘ला आदाने' इत्यस्माद्धातोः क्विम् । लोलोल्लोलेलाललीलालाल: लोलाः चञ्चला: उल्लोला: महातरङ्गा: यस्यां सा लोलोल्लोला च सा इला च लोलोल्लोलेला। इला जलं 'भूगोवाचस्त्विडा इला:' इत्यमरः । तस्यां प्रलयमहोदधिजले इति यावत् । अलं लीयत इत्यलंलीः ‘ली श्लेषणे' देवादिकादस्मात् विप् । सा चासौ इला भूः वेदवाणी वा तस्या: ला आदानं 'लश्शक्रे ला तु दाने स्याद्हणेऽपि निगद्यते । ली श्लेषणे च चपले' इति मेदिनी। तस्यां अलतीत्यल: । पयात