________________
261
शब्दालङ्कारसरः (१२२ )
:
गानानुगाः स्वप्रवर्तितमुरळीगानानुसारिणः नागाः फणिनः यस्य तस्य संबुद्धिः । ' शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी ' इत्युक्तेस्तथोक्तिः । गवां धेनूनां अनन प्राणन | अनाग: अपहतपाप्मन् 'पापापराधयोरागः' इत्यमर: । नन्विति सुकुमारामन्त्रणे । नाना बहुविधा: नगा तरवः नागाः गजाश्च तेषां अननः प्राणयिता यो नागनगः शेषाद्रिः तस्य इन स्वामिन् श्रीनिवासेत्यर्थः । नः अस्माकं गाः स्तुतिरूपाः वाचः आनिनः ' योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरस्स्वधाम्ना' इत्युक्तप्रक्रियया प्राणयः प्राणितवानित्यर्थः । अनितेर्णिजन्ताल्लुङि चङि मध्यमपुरुषैकवचनम् । नु इत्यवधारणे । उदाहृतपद्यत्रये विभिन्नवर्गीय व्यञ्जनद्वयं निबद्धमिति विशेषः ॥
एकव्यञ्जनचित्रं यथा
नूनं नो नानेनानेना नेनेन नोनेन । नानैनोनुन्नानां नानैनेनाननी न नो ननु नौः ॥ २३५९ ॥
नूनं नो न अनेन अनेनाः ना इनेन नोनेन नानैनोनुन्नानां नाना एनेन अननी न नः ननु नौः इति पदच्छेदः । न ऊनः नोन: तेन नोनेन सर्वोत्तमेनेत्यर्थः । अनेन इनेन स्वामिना भगवता हेतुभूतेन ना कश्चिदपि पुमान् अविद्यमानं एन: पापं यस्य सः अनेनाः नो इति न । किंत्वनेना एव नूनमित्युक्तार्थस्यातिमात्रनिर्धारणे । नानाविधानि च तानि एनांसि पापानि नैः नुन्नानां क्षिप्तानां नः अस्माकं एनेन भगवता 'द्वितीया ziस्स्वेन:' इत्यन्वादेशे एनादेशः । नाना विना 'पृथग्विना नानाभिः' इति तृतीया । 'पृथग्विनाऽन्तरेणर्ते हिरुनाना च वर्जने' इत्यमरः । अननो प्राणायत्री नौः उत्तरणसामग्रीति यावत् ।