________________
16
अलंकारमणिहारे
जडिमा शैत्य अज्ञानं च। अशोकानां वृक्षविशेषाणां श्रीः विकाससंपत् । अशोका शोकोपलक्षितहेयगुणराहता श्रीः संपत् । माधवः वसन्तः । श्रीनिवासश्च । 'यथा तथेति निपाती हेत्वर्थको' इति गणव्याख्याने। यथा यस्मात् तथा तस्मात् इत्यर्थः । यद्वा । 'यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमानयोः' इति विश्वकोशादनुमानवाचकः । अत्र जडिमापसर्पणादिलिङ्गेन माधवोल्लसनानुमानम् । अमी साधवः अन्तविलसन्माधववन्तः जडिमापसर्पणादिमत्त्वादिति प्रयोगः ॥ ___ यथावा
अपहृत्य तव मुखातिमन्तनिशमेव दृश्यनिजरूपः । वेंकटनाथ शशाङ्कश्शङ्कगन्वित एव केव. लं मन्ये ।। २०२७ ॥ ___ हे वेङ्कटनाथ! शशाङ्कः चन्द्रमाः शशाङ्कशब्दश्च अनयोस्तादात्म्यम्। तव मुखद्यात अपहृत्य अन्तर्निशमेव रात्रावेव, पक्षे अन्तः मध्ये निशं निवर्तितशाकारमेव विभ्रंशित शावर्णमेव यथा स्यात्तथा। क्रियाविशेषणत्वान्नपुंसकता। 'हस्वो नपुंसके प्रातिपदिकस्र' इति इस्वः। दृश्यं निजरूपं स्वस्वरूपं यस्य स तथोक्तः केवलं शङ्कान्वित एव भीत एवेति मन्ये । अन्यथा रात्रावेव स्वरूपप्रकाशः कुतोऽस्येति भावः ! पक्षे शशाङ्कशब्दः मध्यगतशाकारलोपे शङ्कान्वितः शङ्क इत्याभ्यां वर्णाभ्यामेवान्वित इत्यर्थः । अत्र शशाङ्कनिष्ठशङ्कान्वितत्वरुपालङ्गिनः अन्तर्निशदृश्यनिजरूपत्वलिङ्गजन्यत्वेनानुमानम् ॥
यथावा-- जाने विभाकरोऽयं शौरे त्वत्तेजसा पराभूतः।