________________
अलङ्कारमणिहारे
हे मुनिभिधते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अद्भुते विचित्रे सिन्धुयुते आकाशगङ्गान्विते शेषे रौले शेषाद्री प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीतिं मुदं अभ्येषीति योजना | अयं श्लोकः निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठस्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ॥
रक्षोगणसुक्षोभणदक्षोल्बणबाणतूणबाणासः । स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥
शोभने अक्षिणी यस्य सः स्वक्षः 'बहुव्रीहौ सक्थ्यक्ष्णोः ' इति समासान्तष्टच् । 'न पूजनात् ' इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे । अत्र निस्तालव्यरेव वर्णैशिबन्धः, स्वरपञ्चकनियमोप्यानुषङ्गिकः ॥
248
"
किञ्चिदचञ्चलविभवं कञ्चुकिनाथाचलाञ्चलोदश्चि । त्वञ्चापलं विमुञ्चत्पञ्चायुधमञ्च दैवतं चेतः ॥ २३३७ अत्र कण्ठ्यतालव्यदन्त्यौष्ठयवर्णान्येव निबद्धानि । इदमेव निमूर्धन्यमिति व्यवहियते ॥
शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहारुचि । अयि किमपि वैभवं भवभवभयभरहरणमेव परिचर गीः ॥ २३३८ ॥
शिखरैः विशंकटः विशालः यो वेंकटगिरिः तस्य कटके विहरतीति तथोक्तं हारिणी मनोहरा हाररुचिः यस्य तत् । भवभव -