________________
शब्दालधारसरः (१२२)
233
कक्षानानन्दादिकल्याणगुणवत्तया प्रकाशमान इत्यर्थः । तत्तहेवादि. शरीरानुप्रविष्टत्वेऽपि तत्कृततदीयदोषासंस्पृष्टत्वमनेन द्योतितम् । यत्सूत्रितं 'संभोगप्राप्तिरिति चेन्न वैशेष्यात्' इति । मया श्रिया। अत्र य इत्यध्याहार्यमुत्तरत्र स इति दर्शनात् । आस दिदीपे । दीप्तथर्थकादसलिट् । स्वाभाविकनिरवधिकदीप्तियुक्त एव यो भगवान् हेनेव मणिश्श्रिया विशेषतो दीप्यत इति भावः। अवने रक्षणे उद्यतः उद्युक्तः 'न हि पालनसामथर्यमृते सर्वेश्वरं हरिम् । इत्युक्तेः । सः पूर्वोक्तगुणशाली भगवान् मया शेषभूतनेति भावः । प्रापि प्रापद्यत प्रपूर्वकादाप्नोतेः कर्मणि लुङि चिण् ॥ __अत्र पद्ये सत् वा रे नो हन्त आ बहुथा भूयः स्वधा आम वत् न अमा दोषा अति इत: सु दिवा समयासमया अव न उत् यतः प्र अपि इत्यव्ययपरंपराया आभासः । समयासमयोत द्विरुकाव्ययस्याभास इति द्रष्टव्यम् ॥
अथ तिङन्तवदाभासः यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः। ततिङन्तवदाभासचित्रं चित्रज्ञसम्मतम् ॥ यथावा
भवतापहर जयावह पापानि भवे दवेस्स्य परिलठतः। प्रेमोदधे प्रभविता भवतो वातीतरो न चेतस्तः ॥ २३१६॥
भवतापस्य हरः तस्य संबुद्धिः। जयावह आश्रितोत्कर्षदायिन् प्रेमा प्रियत्वं तस्य उदधे निरतिशयप्रियेत्यर्थः। 'प्रियो __ALANKARA IV.
18