________________
228
अलकारमणिहारे
ते कमला । भवतीष्टे प्रभवति ननु भगवन्नहिनगवसुंधराभरण ॥ २३०९ ॥
दिननाथसहकप्रकाश अहिनगवसुंधराभरण ननु हे भगवन् ! ते तव कमला ते इति 'लक्ष्मीपते तेऽवियुगम्' इत्यत्रेव विभक्तिप्रतिरूपकमव्ययम् । न तु युप्मच्छब्दस्य ते मयो' इति विहितस्ते इत्यादेश: दिननाथसहप्रकाशत्यामन्त्रितस्य ‘आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवद्भावेन पादादित्वात् तस्य चादेशस्य 'पदस्य पदात्'। अनुदात्तं सर्वमपादादौ' इत्यपादादावेव विधानात् ते कमलेत्यनेन ‘सदा तवैवोचितया तव श्रिया' इत्यत्रेव 'विष्णोः श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारा. थर्य प्रतिष्ठाप्यते। दीव्यति क्रीडां विदधाने भाति प्रकाशमाने प्रभवति प्रभविष्णौ इष्टे प्रिये भवति त्वयि विराजति भासते। अत्र दीव्यति भाति विराजति प्रकाशते इत्येतेषां ईष्टे प्रभवतीत्यनयोश्च आमुखे एकार्थकाख्यातवदाभासमानतया पौनरुक्त्यस्य उपपादितरीत्यान्वयसमयेऽन्यथा पर्यवसितत्वेनाख्याताश्रयोऽयं पुनरुतवदाभास इति बोध्यम् । कव्यप्रकाशकारमते तु
शब्दैकनिष्ठशब्दार्थद्वयस्थश्वेत्यसौ द्विधा । सभङ्गाभङ्गम्भेदेन द्विधा शब्दैकसंश्रयः ॥
असौ पुनरुक्तवदाभासः शब्दमात्रसमाश्रयः शब्दार्थोभयस. माश्रयश्चेति द्विविधः । तत्राद्यश्शब्दमात्राश्रयस्तु सभङ्गः अभङ्ग इति द्विविधः । तत्र सभङ्गः पुनरुक्तवदाभासंश्शब्दैकगोचरो यथा
नेहेन हरे त्वय्यव लिप्तोऽहंकृतमातिश्रािदभ