________________
शब्दालङ्कारसर: (१२२)
संलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामभिसमाख्याति ॥ इति लक्षणात् ॥
यद्वैभवं न मेयं नमेयमहिशैलनाथमहिलां ताम् । सर्वस्य हि सुनमेयं न मे यमागीरितः परं भविता ।। २२७९ ॥
209
यस्याः वैभवं महिमा मातुं योग्यं मेयं न भवति 'यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निरवधिम्' इत्युक्तरीत्या भगवताऽप्यपरिच्छेद्यमित्यर्थः । तां अहिशैलनाथमहिलां नमेयं शरणं व्रजेयम् । कथमेवमज्ञतमस्त्वं तां नमेरित्यत्राह - हि यस्मात् इयं अज्ञातनिग्रहेति भावः । सर्वस्य अज्ञस्य सर्वज्ञस्य वा जन्तोः सुनमा सुखेन नमनीया । पामरपरीक्षकविभाकार्पण्यानादरेण सर्वशरण्येति भावः । अतोऽहं शरणं व्रजेयमिति योजना । इतःपरं तच्छरणागतेरनन्तरं मे यमात् भीः न भविता । 'परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां न वैष्णवानाम्' इत्यायुक्रेति भावः । सा हि भगवदविनाभूता । अत्र पादचतुष्टये अन्त्याद्यभागयोः नमेयमिति वर्णानामैकरूप्येणावृत्तिरिति भेदः ॥
यथावा
लोके समाननामा समानना मा शुधांशुबि - वेन । जुषतां समानना मा समाननामामराधिनाथो याम् || २२८० ॥
लोके समानं मानसहितं पूज्यमित्यर्थः तादृशं नाम यस्यास्सा असमानं नाम यस्या इति वा । सुधांशुबिम्बेन समानना तुल्यव