________________
180
अलङ्कारमणिहारे
म्। तमचलमहिमाधारं सद्यो गोविन्दमादधत
म् ॥ २२४.२ ॥
उत्तुङ्गमध्यवनि कामन्दारोल्लसिसविपुलकोडम्। तमचलमहिमाधारं सद्योगोऽविन्दमादधतमिष्टम्॥
उत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलकोडं तं अचलं अहिं आधारं सद्य: गोविन्दं आदधतं इष्टम् । उत्तुहूं अध्यवनि कामं दारोलासिसुविपुलोकोडं तं अचलमहिमाधारं सद्योगः अविन्दं आदधतं इष्टम्, इति पदच्छेदः । उन्नताः तुङ्गाः पुन्नागतरवः यस्यां तस्यां उत्तुङ्गायां 'पुन्नागे पुरुषस्तुङ्ग' इत्यमरः । मध्यवनिकायां मध्येऽरण्यमित्यर्थः। ये मन्दाराः पारिजाततरवः ‘पारिभद्रे निम्बतरुमन्दारः पारिजातकः' इत्यमरः । तेषु उल्लासी शोभना विपुला भूदेवी यस्य सः सुविपुलः भूदेव्या श्लिष्ट इत्यर्थः । ईदृश: कोड: आदिवराहो यस्मिस्त तथोक्तं, आदिवराहस्य भगवतश्शेषाद्रावाविर्भूतत्वात् । 'क्रोडो भूदार इत्यपि' इति वराहपर्यायेष्यमरः । तं सुप्रसिद्ध अहिं अचलमित्यन्वयः । शेषाद्रिमित्यर्थः । शेषस्यैवाचलत्वेनावतीर्णतायाः पुराणप्रसिद्धतया अभेदेन निर्देशः । आधारं निवासस्थानं आदधतं कुर्वाणं तत्र निवसन्तमित्यर्थः । इष्ट निरतिशयप्रीतिविषयं 'प्रियो हि शानिनोऽत्यर्थ' इति गानात् । 'इषु इच्छायां' कर्मणि क्तः । इष्टं सर्वैः पूजितमिति वा। यजतेः क्तः
इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । . सप्ततन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि ॥ इति मेदिनी । उत्तुङ्गं सर्वैर्गुणैरतिमात्रमुन्नतं । अध्यवीन भूमौ । विभक्तयर्थेऽव्ययीभावः । अध्यवनि अहिमचलमाधारमादधतमित्यन्वयः । कामं पर्याप्तं यथास्यात्तथा दारैः सह