________________
शब्दालङ्कारसरः (१२२)
179
विपुलेति वर्णानामनर्थकत्वस्य सार्थकानर्थकत्वस्य वा अभावादव्याप्तिरित्यत उक्तं भिन्नार्थका वेति । जनयति नयतीत्यत्र द्वितीयनयतिशब्दस्य सार्थकत्वान्नानर्थकत्वं नापि भिन्नार्थकत्वं, प्रथमनयतिशब्दस्यानर्थकत्वात् । अतस्तत्राव्याप्तिरित्यत उक्तं सार्थकानर्थकाश्च वेति । कपिः पिक इत्यदौ भिन्नार्थकानां वर्णानामावृत्तेर्यमकत्वप्रसङ्ग इत्यत उक्तं क्रमादिति। येन क्रमेण प्रथमं पठिता: तेनैव क्रमेणावर्तिता इत्यर्थान्न तत्रातिव्याप्ति: । वर्णा इति बहुवचनमविवक्षितम् । तेन
विजयीभव भववन्दित दितदितिजनिजातजातभीतिविशेष । शेषभुज भुजगभूधरधरणीरमणीमणियमान मुरारे ।। २२४१ ॥
इत्यत्र न यमकत्वक्षतिः। दितिजनीनां दैत्यानां जातं समूहः तस्माजातो यो भीतिविशेषः सः दितः छिन्नः येन सः तस्य संबुद्धिः 'दितं छितं वृणम्' इत्यमरः । न चैवं लक्षणाननुगम इति वाच्यं, उक्तविधात्रितयान्यतमावधावद्वर्णावृत्तिर्यमकामत्येके । एकार्थत्वभिन्नशब्दावृत्तिर्यमकम् । एकार्थकत्वभेदश्च निरथकेषु भिन्नार्थकेषु सार्थकानर्थकेषु वर्णेष्वविशिष्टमिति नाननुगम इत्यन्ये ॥ श्लोकार्धपादतद्भागावत्या स्यात्तच्चतुर्विधम् ॥
तत् यमकं श्लोकावृत्तौ अर्धावृत्तौ पादासत्तौ पादभागावृत्तौ च भवत् प्रथम चतुर्विधं भवति ॥ तत्र श्लोकावृत्तिर्यथाउत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलकोड