________________
अलङ्कारमणिहारे
इत्युक्ते परिपाकसमये नद्यां ताम्रपर्ण्य तत्र सागरसंगमप्रदेशे इति तदर्थः । उद्धृताः दयानिधिभिराचार्यैरुपायानुष्ठानादिना उज्जीविताः इतरत्र शिल्पिभिरुदञ्चिता इत्यर्थः । इदं कृतसुषिरत्वस्याप्युपलक्षणम् । मुक्तत्वात् प्रकृतिबन्धवियुक्तत्वात् । पक्षे मौक्तिकत्वात् मुक्तायाः भावः मुक्तत्वं 'त्वे च' इति त्वप्रत्यये परे आपो ह्रस्वः । दिव्याः गुणाः येषां ते तथोक्ताः आविभूतापहतपाप्मत्वादिब्राह्मगुणाः रमणीयसुवर्णतन्तुप्रौताश्चेत्यर्थः । सन्मणयः ब्रह्मविच्छ्रेष्ठाः रमणीयरत्नानि च ते तव अग्रसराः पुरोवर्तिनः श्रेष्ठहाराश्च भवन्ति । अत्र प्रकृताप्रकृतयोर्विद्वद्रलयोश्श्लेषः । उक्तानां विपुलभवाम्भोनिविशुक्तिरोहितत्वादीनामर्थानां क्रमिकत्वानावळी चैकवाक्यानुप्रविष्टे ॥
148
यथावा
रुचिमदतस्सौदामनि वल्गस्यभ्रे रमाप्रभाभिहता । पतिताऽघशीर्ष त्वं निमदासौ स्या यदा तदाऽवैषि || २२०७ ॥
2
सुदाना अद्रिणा एकदिक् सौदामनी । तटित् ' तेनैकादिक्' इति प्राग्दीव्यतीये एकदिििगत्यर्थे अण् 'अन्' इति प्रकृतिभावः । तस्यास्संबुद्धिः हे सौदामनि ! शुचिमदतः ममैव द्युतिर्लोकोत्तति गर्वात् अभ्रे अन्तरिक्षे वल्गसीति लोकोक्तिः । जलधरे स्फुरसीति तत्त्वम् । रमाप्रभया अभिहता अतएव अधशीर्ष पतिता सती । असौ एवं वल्गन्ती त्वं निमदा निशब्दपूर्वकोऽयं बहुव्रीहिः निवात इत्यादिवत् । निर्गळितरुचिमत्त्वगर्वेत्यर्थः । यदा स्याः तदा अवैषीति लोकोक्तिः । उद्वल्गनफलं तदा जानासि किमिदानीं जानासीति भावः । पक्षे सौदामनीति