________________
रसवदलङ्कारसरः (१०५)
श्लोकानुसंधानप्रतीतैः नाट्ये अभ्यासपाटव निर्वर्तितवाचिक्राङ्गकाद्यभिनयैश्चाभिव्यञ्जितो रत्यादिस्सामाजिकनिष्ठः स्थायीभावो रसः । तदुक्तं मुनिना - ' विभावानुभावव्यभिचारिसंयोगाद्वसनिष्पत्तिः' इति । इति संक्षेपः ॥
3.
अथ रसवदलंकारसरः ( १०५ ) :
रसे रसाने भावाङ्गेऽप्येष्वाहू रसवहुधाः ।
रसो यत्र रसस्य भावस्य वा अङ्गं भवति तत्र रसवनामाऽलंकारः । रसस्य भावस्य वा प्राधान्ये तु ध्वनित्वमेव । अतएव ध्वनिकारः
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥
इति । भावो नाम विभावानुभावाभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः देवतागुरुशिष्य द्विजपुत्रनृपादावभिव्यज्यमाना रतिश्च । तदुक्तं दर्पणे
रतिर्देवादिविषया व्यञ्जिता भाव उच्यते ।
एवं भावतया वेद्या व्यञ्जिता व्यभिचारिणः ॥ इति ।
यथा
सज्यधनुर्गुणनिर्गतशरधारापातधूत यादवम् । रघुतनयमुपजुगूहे पुलकिततनुरवनिजा जनस्थाने ॥ २००१ ॥