________________
संकरसर : (१२१)
त्वद्योतनाय । 'द्विहीनं प्रसवे सर्वम्' इति क्लीबता । अरिभावात् शत्रुभावात् के शिरसि विभिन्नमपि विदीर्णशीर्षमपीति लोकोक्तिः त्वद्वक्षोजी जेतुं नालं असमर्थ आस्त । वक्षोजाविति पुल्लिङ्गद्विवचननिर्देशेन तयोर्वीरपुरुषद्वयत्वं प्रतीयते । एकेन क्क़ीबेन द्वी वीरपुरुषौ जेतुमशक्याविति भावः । पक्षे नारिकेलमिति पदं अरिभावात् अविद्यमानरिवर्णत्वात् के विभिन्नमपि के इत्याकारकबर्णो विभिन्नो यस्मिंस्तत् । के इत्याकारकवर्णभ्रंशं प्रापितमिति यावत् । अपिशब्दस्समुच्चये । नालं नालमित्यवशिष्टवर्णद्वयं आस्तेत्यर्थः । क्लबिस्य षण्डस्य अल्पप्राणमयस्य अल्पशक्तिमतः गतिः स्थितिः इयती परपराभवानर्हतैवेति भावः । इतरत्र क्लीबस्य नपुंसकलिङ्गस्य अल्पप्राणवर्णात्मकस्य स्थितिरित्यर्थः । अत्र विषमार्थान्तरन्यासयोरेक वाचकानुप्रवेशः ॥
123
यथावा
नाके स्थितिमत्कवचन व्यञ्जनपरिवृत्तितोऽप्यमुक्तार्थम् | श्रीकुचलक्ष्मीस्तेनं परिपाके पतति नारिकेळमधः ॥ २१८२ ॥
श्रीकुचलक्ष्मीस्तेनं नारिकेळं नाके स्वर्गे क्वचन कस्मिंश्चिदज्ञातप्रदेशे व्यञ्जनपरिवृत्तिः स्वचिह्नविनिमयेन वेषान्तरेणेति यावत् । स्थितिमदपि 'व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽक्षरे' इति रत्नमाला । अमुक्तार्थ अपारत्यक्तस्वमुषितार्थकम् । अनेन पतनहेतुदोषातिशय उक्तः । गर्हितार्जितार्थपरित्यागे तु " शासनाद्वा विमोक्षाद्वा स्तेनस्स्तेयाद्विमुच्यते । यद्गर्हितेनार्जयन्ति जप्येन तपसैव च । तस्योत्सर्गेण शुद्धयन्ति" इत्युक्तरीत्या दोषातिशयो न स्यादिति भावः । अतएव परिपाके स्वकृतदुष्कर्म परिणामसमये अथः पतति अधो
ALANKARA IV.
11*