________________
संकरसर : (१२१)
वालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद्रयाज्जित्वरीव दुपाचरेत् ॥ इति । वक्तव्यान्तरं तु लक्ष्मी सहस्रसौन्दर्य स्तबकव्याख्यायां 'वैदूर्यवीक्षाभयोगच्छत्' इत्यत्र प्रपञ्चितमस्माभिः । निर्जितः पराकृतः स्वनयनरुचिपराभूत्या स्वयमपि पराभूत इति भावः । शब्दपक्षे निर्जितः अत्र नि इत्युपसर्ग इदन्तः न तु रेफान्तः । निगतः जी इत्याकारको वर्णो यस्य सः निर्जाः । निर्जाशब्दातत्करोतीति णिजन्तात्कर्मणि क्तः । शब्दार्थयोस्तादात्म्य साम्राज्यान्मार्जारशब्दस्य वैर्द्वयनिर्जितत्वमिति ध्येयम् । अथ यदि जातु मारस्स्यात् विद्वेषिमारकोऽपि स्यात् विक्रान्तशिरोमणिर्वैरनियतनपरपि स्यादेति भावः । कामोऽपि यदि स्यादित्यप्यर्थः । मार्जारशब्दे जीवर्णोत्सारणे मार इति स निष्पद्येतेति शब्द पक्षेsर्थः । ' जातुयदोर्लिङ्, यदायद्योरुपसंख्यानम्' इति जातु यदि - शब्दयोगे अनवक्लृप्तौ द्योत्यायां लिङ् । अनवक्लृप्तिरसंभावना | असंभावनीयमेवैतदिति भावः । तदाऽपि हरिनीलैः भगवद्धृतेन्द्रनीलैः विग्रहे युद्धे जितस्स्यात् । पूर्व वैदूत्यैर्विजितस्य रूपान्तरपरिग्रहेऽपीन्द्रनीलैर्जितत्वं स्यादित्युभयधाऽपि हरिधृतरत्नपराभूततैव संभवेदिति भावः । मारस्य श्यामलत्वेन हरिनीलविग्रहजितत्वमिति बोध्यम् । भगवद्दिव्यमूर्तिजित इति तदर्थः । अत्र संभावनविषमयोरेकवाचकानुप्रवेशः । श्लेषोत्तम्भितत्वं च पूर्ववदेव ॥
यथावा
119
चिदचिद्वरावुभावपि भवतो जगतीश्वरौ न संदेहः । स्त्रीपुंसरूपमात्रे भिन्नौ ननु दिव्यदंपती किंतु ।। २१७९ ।।