________________
अलंकारमाणिहारे
एकेनोनाते सोऽपि समप्राधान्यसंकरः ॥ यथावा___ त्वत्कीर्तिसुमसमुदयं प्रभातीव त्रयी त्वदीयगुणैः । गृह्णन्तस्तं सुधियः प्रसाधयन्ते दिशां ध्रुवं कबरीः ॥२१५१ ॥
अत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यं, इतरेतरनिरपेक्षवाक्यद्वितयप्रतिपादितत्वात् । तं गृह्णन्त इति कीर्तिकुसुमसमुदयरूपरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात् । नचैवं 'लिम्प. तीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इतिवदुत्प्रेक्षाद्वितयस्य संसृष्टिरेवेयमिति वाच्यं, लौकिकसिद्धग्रथनप्रसाधनपौर्वापर्यच्छायानुकारेणोत्प्रेक्षाद्वयपौर्वापर्येण सौन्दर्योत्कर्षसमुन्मीलनत - संसृष्टिवैषम्यात् । तस्मादर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । अयं च संकरो दीक्षितोपशमेव । “प्राञ्चस्तु अस्मिन् समप्राधान्यसंकरे प्राथमिकोऽङ्गाङ्गीभावेन, द्वितीयस्संसृष्टया च गतार्थ इत्याशयेन इमं भेदं न मेनिरे” इति रसिकरञ्जनीकारः । तद्विस्तरस्तत्रैव द्रष्टव्यः॥
साधकं बाधकं वाऽपि यत्रान्यतरसंग्रहे । प्रमाणं नैव दृश्येत स्यात्स सन्देहसंकरः ॥
यत्र विरुद्वयोरलंकारयोरेकत्र स्फूर्ती तयोरन्यतरस्य परिग्रहे साधकं बाधकं वा प्रमाणं न दृश्येत तत्रानिश्चयात्संदेहसंकरः॥
त्ववरदानाविध्युतमाङ्गल्या सर्वमङ्गळां शौरे ।
यथा