________________
संकरसरः (१२१)
93
त्वित्येतदत्राप्यनुषज्यते । सारसनाभा सारसनेन काञ्चीदाना आभातीति तथोक्ता या श्रीः नदीनभाः दीना स्वल्पा भाः दीप्तिः यस्यास्सा तथोक्ता न भवति । सरसा न भवतीत्यसरसा च न भवति सरसैव भवतीत्युत्तरार्धस्यार्थः॥ __अत्राद्ये पद्ये प्रथमतृतीययोः द्वितीये द्वितीयतुरीययोश्चरणयोश्च यमकानुलोमप्रतिलोमयोश्शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिभावसंकरः । सर्वस्वकारस्तु-'ईदृशस्थले शब्दालंकारयोरन्योन्यमुपकार्योपकारकभावाभावेनाङ्गाङ्गिभावसंकरो न युक्तः। किंतु शब्दालंकारद्वयसंसृष्टिरेव। यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टम्' इत्यभाणीत्। काव्यदर्पणकारस्तु-द्वयोश्शब्दालंकारयोः परस्परापेक्षया वैचित्र्यातिशयाधायकत्वात्संकर एवे. दृशस्थले न तु संसृष्टिः, अङ्गाङ्गिभावाभावेऽपि मिथो वैचियातिशयहेतुत्वस्याक्षतत्वात् । अङ्गाङ्गिभावेऽपि मिथो वैचियातिशयहेतुत्वस्यैव पार्थक्येन प्रयोजकत्वात्' इत्यवादीत् ॥
अन्यालंकारग:वोनद्यते काऽप्यलंकृतिः। अन्यया तुल्यकालं चेत्समप्राधान्यसंकरः॥ यथाशिरसा स्वं लालयतां प्रथयन्तं नित्यमेव साम्राज्यम् । फणिभूभृतः किरीटं काञ्चनलक्ष्मी दधानमीडीय ॥ २१४६॥
स्वं आत्मानं शिरसा लालयतां दधानानां नमस्कुर्वतां च नित्यमेव शाश्वतमेव साम्राज्यं 'येनेष्टं राजसूयेन मण्डलस्ये