________________
संकरसर : (१२१)
91
कारे । विषमश्नन्मग्नोऽब्धावार्वो ऽच्युत बाडबस्य गतिरियती ।। २१४२ ॥
हे अच्युत ! और्वः बडबामुखाग्निः विषमश्नन् क्ष्वेळं जलं च पिबन् । बाडबस्य ब्राह्मणस्य और्वानेश्च गतिः स्थितिः इयती एतावती यत्स्वावधीरयितुर्वैरनिर्यातनाक्षमतया विषाशनेनाब्धौ पतनमिति । पक्षे यजलशोषणेन जलधौ निवास इति । शिष्टं स्पष्टम् । अत्र श्लेषावलीढयोर्विषमार्थान्तरन्यासये।रङ्गाङ्गिभावः ॥
यथावा
अधिगत कृशानुभावो महानुभावं महस्तुलयितुं ते । नूनमपर्याप्तोऽग्निर्भगवन्ननलं ततो वदन्त्ये
नम् ॥ २१४३ ॥
अधिगतः प्राप्तः कृशः अनुभावः प्रभावः येन कृशानुभावः कृशानुत्वं च येन स तथोक्तः अग्निः महानुभावं महाप्रभावं 'अनुभावः प्रभावे च' इत्यमरः । प्रभावः प्रतापः ते धाम तेजः प्रतापमित्यर्थः । तुलयितुं अपर्याप्तः नूनं । ततः एनं आनं अनलं अपर्याप्तं असमर्थमिति यावत् । अनलशब्दाभिलनीयमिति तत्त्वम् । वदन्ति । अत्र कृशानुभाव शब्दप्रतिपाद्यार्थद्वयश्लेषाभित्तिकाभेदाध्यवसानाङ्गकं तुलनाऽपर्याप्तत्व समर्थनरूपकाव्यलिङ्गमनलमिति निरुक्तेरङ्गमिति विशेषः ॥
केचित्तु - एवंरूपस्संकरो न केवलमर्थालंकारयोः किंतु शब्दालंकारयोरप्यस्तीत्युक्त्वा यमकानुलोमप्रतिलोमयोश्शब्दालंकार
ALANKARA VI.
9 *