SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ काव्यलिङ्गसरः (६२) 85. एवेत्यर्थः । किंच वासुदेववामदेवशब्दयोः सुमतः सुकारमकाराभ्यां सार्वविभक्तिकस्तसिः । भेदः श्रौतः कण्ठरवेणोक्तः। अनयोः एवं विधयोः शब्दयोः अभेदं वदन् मूर्ख एवेत्यर्थान्तरमपि चमकारातिशयमाधत्ते । अत्र यो भातीत्यादिपूर्ववाक्यायन अनयोरभिदामित्यायुत्तरवाक्यार्थस्समर्थ्यते ॥ यथावा वशिनं नारायणमिह वदन्ति सन्ततमनन्तनिगमान्ताः। यदि नशिवं तं ब्रूयाद्यःकश्चित्स प्रतीपहनूनम् ॥ १५६० ॥ अनन्ताः निगमान्ताः ‘सर्वस्य वशी। एको वशी' इत्यादयः उपनिषदः संततं नारायणं ‘एको ह वै नारायण असीत् । अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेय' इत्यादि. श्रुतिभिस्सर्वजगत्कारणत्वेन जोघुष्यमाणमिति भावः। वशिनं वशः प्रभुत्वं आयत्तत्वं वा । सोऽस्यास्तीति वशी। तं तथोक्तं वदन्ति 'वशो जनिस्पृहायत्नेष्वायत्तत्वप्रभुत्वयोः' इति विश्वः । 'जगद्वशे वर्ततेदम्' इत्यादिकमपीह स्मर्तव्यम् । तं एवं वशिनं सर्वेश्वरं यःकश्चित् नशिवं नशब्देन समासः । अकल्याणगुणं ब्रूयाद्याद स एव वक्ता प्रतीपर नूनं विरुद्धार्थद्रष्टैव । सर्वेश्वरत्वौपयिककल्याणगुणगणपरिपूर्णमप्यशिवं ब्रूयाश्चेत् तस्य श्रुतिप्रतिक्लार्थक्त्वे कस्संदेह इति भावः। यद्वा सर्व जगद्यदायत्तमिति ब्रवीतिश्रुतिः तस्य सर्वनियन्तुः 'नारायणाद्रुद्रो जायते' इति शिवस्यापि कारणतया तथैव श्रुत्या प्रतिपादितस्य 'शिवश्च नारायणः' इति कण्ठरवेणोक्तं कार्यकारणत्वनिबन्धनं नियाम्यनि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy