SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ काव्यार्थापत्तिसर : ( ६१ ) इत्याकारकं शब्द पुरस्कुरुतां स्वमुखभागे कुरुताम् । अयमपि मुरशब्दोऽपि मुर्मुर: मुर्मुर इति निष्पद्यमान इत्यर्थः । अत्र प्रबलतरमुरान्तरस्यैव तुषाद्मितुल्यतया शान्तौ मुरासुरस्याग्निनिभस्य शान्तिः कौमुतिकन्यायेन सिद्धा ॥ यथावा सकृदीक्षसेऽम्ब यं त्वं स एव कल्याणगुणगणनिधिश्वेत् । तव नित्यनिवासोऽयं तादृग्भवतीति विस्मयः कोऽत्र ॥ १५२६ ॥ अत्र - स श्लाध्यस्स गुणी धन्यस्त कुलीनस्स बुद्धिमान् । स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥ 65 इत्यस्यार्थोऽनुसंहितः ॥ यथावा इन्दीवरमेव हरे विन्नेच्छ्रतिशिखरशेखरत्वं चेत् । त्वं तद्भजसीत्येतत्कस्य पुनर्विस्मयाय कल्पेत ।। १५२७ ॥ इन्दीवरमेत्र भगवत्तत्रर्णमेवेत्यभिप्रायः । श्रुतिशिखरशेखरत्वं कर्णावतंसत्वं वेदान्तवेद्यत्वं च ॥ व्यवधायको व्ययश्चेद्वधायकस्स्यात् क्षमो हिरण्यस्य । प्रादस्य विपत्तौ वरहिततां प्रप्य धायकश्च भवेत् ॥ १५२८ ॥ ALANKARA-III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy