SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 43 समुच्चयालङ्कारसरः (५७) त्मरुचा । श्रीविहतिकृते रचितं स्थलमिव चित्रं हरेरुरो भाति ॥ १४८५ ॥ अत्र आरुण्यादिगुणानां यौगपद्येनैकस्मिन् धर्मिण्युरो रूपे आधेयतासंबन्धेनान्वयः । एवमुत्तरत्रापि यथायथं द्रष्टव्यः ॥ कल्याणगुणगणौघस्मरणात्तव नाथ भाग्यवान्मनुजः ः । विन्दति हर्षे तर्षे निन्दति नन्दति च तावकोत्कर्षम् ॥ १४८६ ॥ त विषयतृष्णां निन्दति । तावकोत्कर्षे नन्दति अभिनन्द तीत्यर्थः ॥ ननु वासुदेव यं क्षणमचिन्त्यवैभव न चिन्त्यते स भवान् । भ्राम्यति सुजनश्श्राम्यति ताम्यति नितरां तदा न शाम्यति च ॥ १४८७ ॥ अत्र 'यन्मूहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते ' इत्यादिप्रमाणार्थोऽनुक्रान्तः ॥ रुष्यति सङ्ख्यो दुष्यति हृष्यति दुस्सङ्गतस्त्वदनभिज्ञः । तुष्यति विषयैश्शुष्यति पुष्यति दुरितं विशिष्य मुरवैरिन् ॥ १४८८ ॥ अत्रोदाहरणत्रयेऽपि क्रियाणां युगपदेकधर्मिण्यन्वयः ॥ तत्राerrorisलाध्ये धर्मिणि तृतीये त्वश्लाघ्ये ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy