SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ परिसंख्यालंकारसरः (१५) 33 त्वं-- संसारसागरं घोरमनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ।। इत्युक्तमहाप्रभावोऽपीति भावः । अपारे घोरे संसारापारे लुठतः मम पारदः परतीरप्रापकः नासि । औदास्याद्वा अशक्तत्वाद्वा न जाने इत्युपालम्भो द्योत्यते । किंतु चपलतया तावकपरतीरप्रापकताप्रतीक्षणाक्षमतयेत्यर्थः। अहमेव पारदः तव मम वा परतीरप्रापकः आसम् । परमार्थतस्तु-चपलतया चञ्चलस्वभावतया पारदः रसः 'रसस्सूतश्च पारदः' इत्यमरः । आसं तत्तुल्योऽभूवम् । इयन्तं समयं प्रतीक्ष्यमाणोऽपि भवजलनिधिपारमप्रापयिता त्वं कदा मां तारयेत्यवतप्ते नकुलस्थितमाश्रयामीति भावः॥ यथावा दुर्मतिता क्रोधनता दुर्मुखिता वाऽपि धर्मशिखरीन्दो । वत्सरविशेष एव त्वत्संश्रितसमुदये तु न कदाऽपि ॥ १४७१ ॥ प्रादिगण एव भगवन् दुर्गतिवार्ता च दुरुपस. र्गकथा । त्वच्चरणनलिनशरणे विप्रादिगणे त नोन्मिषति जातु ॥ १४७२ ॥ दुर्गतिधार्ता दारिद्यनरकादिवार्ता 'दुर्गतिनरके नैस्स्वथे' इति मेदिनी। दुरुपसर्गाणा दुष्टोत्पातानां 'अजन्य क्लीबमुत्पात उपसर्गस्समं त्रयम्' इत्यमरः । पक्षे दुरित्यस्याव्ययस्य गतिवार्ता गतिसंशेति यावत् । दुरित्यस्य उपसर्गस्य कथा कथनं ALANKARA -III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy