________________
परिसंख्यालंकारसरः (१५)
33
त्वं--
संसारसागरं घोरमनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ।। इत्युक्तमहाप्रभावोऽपीति भावः । अपारे घोरे संसारापारे लुठतः मम पारदः परतीरप्रापकः नासि । औदास्याद्वा अशक्तत्वाद्वा न जाने इत्युपालम्भो द्योत्यते । किंतु चपलतया तावकपरतीरप्रापकताप्रतीक्षणाक्षमतयेत्यर्थः। अहमेव पारदः तव मम वा परतीरप्रापकः आसम् । परमार्थतस्तु-चपलतया चञ्चलस्वभावतया पारदः रसः 'रसस्सूतश्च पारदः' इत्यमरः । आसं तत्तुल्योऽभूवम् । इयन्तं समयं प्रतीक्ष्यमाणोऽपि भवजलनिधिपारमप्रापयिता त्वं कदा मां तारयेत्यवतप्ते नकुलस्थितमाश्रयामीति भावः॥
यथावा
दुर्मतिता क्रोधनता दुर्मुखिता वाऽपि धर्मशिखरीन्दो । वत्सरविशेष एव त्वत्संश्रितसमुदये तु न कदाऽपि ॥ १४७१ ॥
प्रादिगण एव भगवन् दुर्गतिवार्ता च दुरुपस. र्गकथा । त्वच्चरणनलिनशरणे विप्रादिगणे त नोन्मिषति जातु ॥ १४७२ ॥
दुर्गतिधार्ता दारिद्यनरकादिवार्ता 'दुर्गतिनरके नैस्स्वथे' इति मेदिनी। दुरुपसर्गाणा दुष्टोत्पातानां 'अजन्य क्लीबमुत्पात उपसर्गस्समं त्रयम्' इत्यमरः । पक्षे दुरित्यस्याव्ययस्य गतिवार्ता गतिसंशेति यावत् । दुरित्यस्य उपसर्गस्य कथा कथनं
ALANKARA -III.