________________
28
अलङ्कारमणिहारे
यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा वित्तस्थितो विष्णुर्योगिनामखिलाशुभम् ॥ अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि । यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ इत्यादिप्रमाणान्यत्रानुसंधेयानि । शेषतयेत्यत्र शे पतयेति
पदद्वयम् । शे शकारे षतया षकारतया शकारस्थाने षकारन्यासादिति यावत् । निर्वेश: निर्वेशशब्दः निर्वेषशब्दो भवतीति विच्छित्तिविशेषोप्यनुसंधेयः ॥
यथावा
श्रीरजनिविधौ भगवति नीरजनयने विदोषमवति भुवम् । रजनिमुख एव नितरामजनि जनानां प्रदोषताख्यातिः ॥ १४६२ ॥
श्रीः लक्ष्मीरेव रजनिः रात्रिः तस्याः विधौ चन्द्रमसीत्यर्थः
यथावा
अवति हरे त्वयि भुवनं विपत्तिशब्दोऽपदातिसैन्येऽभूत् । अश्रावि कृछ्रशब्दः प्रायश्चित्तप्रसङ्ग एव जनैः ॥ १४६३ ॥
•
इत्यादौ । विपत्तिशब्दः विपद्वार्ता । विगताः पत्तयो यस्मिस्तत् विपत्ति विपत्तितिशब्दः । कुछ्रे कष्टं पराकादिकृछ्रं चेत्यर्थः । ' यस्मिन् शासति वसुमतीपाकशासने महानसेषु सन्तापः ' इत्यादिपरकीयप्रबन्धेषु च ॥
अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्वारा तत्प्रतियोगिव्यावृत्तिर्निर्मिता । एवञ्च यद्यस्ति तव दिदृक्षा'
C