SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ विधिसरः (१०३) 339 अत्र परमात्मनः परमात्मत्वस्य प्रत्यगात्मनः प्रत्यगात्म. त्वस्य च विधानमनुपयोगबाधितं सत्तयोः सर्वशेषित्वतच्छषत्वसर्वशत्वाशत्वादिभिस्स्वभावतोऽत्यन्तलक्षण्यं गर्भीकरोति । तजगदीश्वरेत्यादिना उत्तरार्धनाविष्कृतम् ॥ यथावा अद्यप्रभृति हि लोका यूयं यूयं वयं तु वयमेव । इन्द्रियवशगा यूयं वयं तु भगवद्वशंवदा एव ॥ १९८८॥ ___अत्र यूयं वयमित्यनयोः यूयं वयमिति विधानमनुपयुक्तं सत् इन्द्रियकिंकरत्वभगवदेककिंकरत्वादिपरस्परसांगत्यानहता. लक्षणमर्थान्तरं गर्भीकरोति । तच्चोत्तरार्धेन प्रकटितम् । अत्र अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् । नास्ति संगतिरस्माकं युष्माकं च परस्परम् ॥ अर्थकामपरा यूयं नारायणपरा वयम् । वयं तु किंकरा विष्णो!यमिन्द्रियकिंकराः ॥ इत्येतदनुसंधेयम् । यथावा पुण्यापुण्याभ्यां यन्त्रहनं जन्तोस्त्वया कृतं भगवन् । अनुकूलं तद्भवतु प्रतिकूलं वाऽपि नहनमेव खलु ॥ १९८९ ॥ हे भगवन् ! जन्तोः प्राणिनः पुण्यापुण्याभ्यां सुकृतदुप्कताभ्यां कर्मभ्यां यत् नहनं बन्धनं त्वया कृतं तत् नहनं अनुकूलं पुण्यफलभूतैहिकामुष्मिकसुखकरं प्रतिकूलं पापफल
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy