________________
विधिसरः (१०३)
339
अत्र परमात्मनः परमात्मत्वस्य प्रत्यगात्मनः प्रत्यगात्म. त्वस्य च विधानमनुपयोगबाधितं सत्तयोः सर्वशेषित्वतच्छषत्वसर्वशत्वाशत्वादिभिस्स्वभावतोऽत्यन्तलक्षण्यं गर्भीकरोति । तजगदीश्वरेत्यादिना उत्तरार्धनाविष्कृतम् ॥
यथावा
अद्यप्रभृति हि लोका यूयं यूयं वयं तु वयमेव । इन्द्रियवशगा यूयं वयं तु भगवद्वशंवदा एव ॥ १९८८॥ ___अत्र यूयं वयमित्यनयोः यूयं वयमिति विधानमनुपयुक्तं सत् इन्द्रियकिंकरत्वभगवदेककिंकरत्वादिपरस्परसांगत्यानहता. लक्षणमर्थान्तरं गर्भीकरोति । तच्चोत्तरार्धेन प्रकटितम् । अत्र
अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् । नास्ति संगतिरस्माकं युष्माकं च परस्परम् ॥ अर्थकामपरा यूयं नारायणपरा वयम् । वयं तु किंकरा विष्णो!यमिन्द्रियकिंकराः ॥ इत्येतदनुसंधेयम् । यथावा
पुण्यापुण्याभ्यां यन्त्रहनं जन्तोस्त्वया कृतं भगवन् । अनुकूलं तद्भवतु प्रतिकूलं वाऽपि नहनमेव खलु ॥ १९८९ ॥
हे भगवन् ! जन्तोः प्राणिनः पुण्यापुण्याभ्यां सुकृतदुप्कताभ्यां कर्मभ्यां यत् नहनं बन्धनं त्वया कृतं तत् नहनं अनुकूलं पुण्यफलभूतैहिकामुष्मिकसुखकरं प्रतिकूलं पापफल