SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 324 अलंकारमणिहारे mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm मारचयत्यमुष्मिन् कृपया तादृशसार्वकालिकश्रमं तस्य परिजिहीघुश्शबरवेषधरो भगवान् श्रीनिवासस्तादृशभूमिकया श्रिया सह मध्येमार्गमभ्येत्य तं तत्तीर्थ ययाचे । स च तं शबरमेव मत्वा न व्यतारीद्भगवदहणायानीयमानं तीर्थम् । अददाने च तस्मि' स्तत्तीर्थ भगवांस्तदुत्तमाङ्गधृतं तदुदकुम्भं निर्भिद्य तत्प्रस्तां वारिधागमास्येनागृहात्सह जायया । भगवदहणार्थमानीयमानं तीर्थ शबरेण दूषितमिति तदवशिष्टमखिलमपि तीर्थ तत्रैव परिहृत्य पुनस्तरां तदानयनाय तुम्बुरुतीर्थ प्रति प्रस्थिते च तस्मिन् भगवान् कृपया स्वमैश्वरं रूपं प्रदर्थ नेतःपरमनुदिनं तुम्बुरुतीर्थादवीयसो मदहणायाहरणीयं पानीयं, अलमैतावतैव कैंकर्येण तुष्टोऽस्मीत्यभिधाय यस्तातति मयाऽऽहूतस्स तात इति गीयते । इति वरं वितीर्यान्तरधात् । इत्यैतिह्यम् । अत्र 'तातेत्यामन्त्रय कंचिद्वनभुवि तृषितस्तोयबिन्दुं ययाचे' इति श्लोकपादार्थोऽनुकूलः । अत्राप्युक्तप्रकारेण महापुरुषचरितं शेषाचलाङ्गतया वर्णितम् ॥ अङ्गिभूतस्य वस्तुन उत्कर्षप्रतिपिपादयिषया अगित्वेनोपनिबध्यमानं महापुरुषचरितमेव तदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमित्याहुः । तेन नयनायनगोचरतामयते द्विसहस्रनयनगिरिराजः। वित्रासिनी रिपूणां यत्राऽदत्ताद्भुतां गुह शक्तिम् ॥ १९५९ ॥ ___ इत्यादौ नायमलंकारः। अत्र हि पाण्मातुरचरितमुपलक्षणमात्रं विवक्षितं न तु तेन गिरेः कोऽप्युत्कर्षो विवक्षितः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy