SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 522 अलङ्कारमणिहारे यथा वजशिलावालाश्चितमरकतकलतारुणाश्मपल्ल. विते । सह महिला विहरन्ते गृहनिवहे त्वत्कटाक्षिताइशौरे ॥ १९५५॥ ___ इदं समृद्धयुदाहरणम् । अत्रासंभाव्यमानविभूतियुक्तानां मगवत्कटाक्षितानां वर्णनालक्षणसंगतिः । संभाव्यमानविभूतियुक्तस्य वर्णने तु नायमलंकारः ॥ यथा परिखचितवजरेखास्फुरितमहानीलजालचारुतमाः । सतटिजलदभ्रमदा वृषशिखरिण भान्ति ते विहारगहाः ॥ १९५६ ॥ ____ अत्र हि महाविभूतेर्भगवतो विहारगृहाणां वस्तुत एव संभवतीदृशविशेषः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवंचास्य नामापि सार्थकमिति विमर्शिनीकारः ॥ - श्लाघ्यचरितस्योपलक्षकत्वे यथा जयतु स शैलो यत्र त्यक्तास्त्रं केनचिनिमित्ते. न । श्रीवासमब्जचके यतिराजो ग्राहयामास ॥ यतिराज भगवद्रामानुजाचार्यः । केनचिन्निमित्तेन तोण्डमान्नृपाय रिपुविजयकृते वितीर्णयोइशङ्खचक्रयोः पुनस्तद्वरदानावसरे अ रूपेऽस्मिन्पुनश्शङ्खचक्रधारणरूपतत्प्रार्थनलक्षणेन निमित्तेन त्यक्तास्त्रं त्यक्तशङ्खचक्रं भगवन्तं श्रीनिवासं शङ्खचक्रे ग्राहयामास । 'अंजग्रहत्तं जनको धनुस्तत्' इतिवाद्विकर्मकता । अत्र
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy