________________
उत्तर : (९९)
सर्वमिदं भूतविषय साक्षात्कारवर्णनम् । भविष्यद्विषयसाक्षात्कारवर्णनं यथा
321
अनुदिनमनुसंधानादर्चिर्मुख सरणिभाविसंमानाः । अद्यैव वसन्ति दृशोः पद्यायां श्रीनिवास
तव कृपया ।। १९५४ ॥
अत्र बन्धावस्थायामशक्यदर्शनत्वेनाद्भुतानामचिरादिमार्गसंमानानां भाविनां साक्षात्कारवर्णनम् ॥
इत्यलङ्कारमणिहारे भाविक सरोऽष्टनवतितमः .
अथोदात्तसरः (९९),
तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् । अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥
यत्र संपत्समृद्धिमद्वस्तु वर्ण्यते, यत्र च महापुरुषसंबन्धिश्लाध्यचरितं ' यत्रायें सारसस्स देवदत्तकेदार:' इतिवदुपलक्षकतया वा निबध्यते तत्रोदात्तालङ्कारः । उपलक्षकं ज्ञापकम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वात्मनः प्रथमोदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तं प्रथमम् । द्वितीयं तु महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितम्, महापुरुषचरितस्योदात्तत्वात् ॥ ALANKARAIII.
41