________________
भाविकसरः (९८)
319 wwwwww व्यत्वे न त्वद्भुतत्वेन । नं चोत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेन संभावनाभावात् । नापि भ्रान्तिमान्, भावानाया अभ्रान्तिकृतत्वात् । तस्मात्सर्वोत्तीर्णो विलक्षण एवायमलंकार इति वदन्ति ॥
यथाविकटोगटाट्टहासं विदलयतो दितिसुतेन्द्रहृदयतटीम् । अद्यापि सिंहशिखरिणि नरसिंहस्याभटी स्फुटीभवति ॥ १९४९ ॥
सिंहशिखरिण शेषाद्री तदेकदेशभूते अहोबिले इति यावत् । अत्र हिरण्यकशिपुवक्षोऽन्तरविक्षोभणदक्षोल्बणसंरम्भस्य श्रीनृसिंहस्य भगवतः अत्यद्भतातीतमहाभेटीवर्णनेन तथाविधभावनया तादृशप्रत्यक्षायमाणता। भीषणत्वोद्भावनमिदम् ॥
यथावा---
जनयन्ति मोदमक्ष्णोस्सनकसनन्दनसनत्कुमाराद्याः । अद्याप्यधिभुजगाचलमाद्या मुनयो हरि भजन्तो नः ॥ १९५० ॥
स्थानमाहात्म्योद्भावनमिदम् ॥ यथावा
पत्रीश्वरमधिरूढे यात्रोत्सवकौतुकादहिगिरीन्दौ । ग्राहगृहीतगजावनसंभ्रममद्याप्यमुष्य पश्यामः ॥ १९५१ ॥