SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ युक्तिसरः (९३) 299 अथ युक्तिसरः (९३) युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥ केनचियापारेण स्वाभिप्रायनिगूहनाय यत्परस्य वचनं स युक्तिर्नामालंकारः । अयमपि दीक्षितोपाम् । यद्यप्ययमलंकारो जयदेवेन चन्द्रालोके अलंकारप्रकरणे न लक्षितः, तथाऽपि काव्यलक्षणनिरूपपपरे तृतीयमयूखे काव्यलक्षणेज्वेकतमत्वेन युतिनिरूपिता युक्तिविशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदः कोऽपि स्वर्ण वर्षसि यन्मुहुः ॥ इति । दीक्षितैस्तु युक्तिरन्यधैव लक्षिता- ' "युक्तिः परातिसंधानं क्रियया मर्मगुप्तये"। इति ॥ यथागोष्ठे कृतसंकेता गोविन्दाश्लेषकुतुकिनी सायम् । गोपी काऽपि स्वजनादुत्तस्थौ दामनीमुपादाय ॥ १९०५॥ . उत्तस्थावित्यत्र उत्पूर्वकत्वेऽपि तिष्ठतेरूकर्मत्वेन न तङ। दामनी पशुरज्जुम् । अत्र दामन्यादानपूर्वकोत्थानक्रियया सायं गोवत्ससंदानार्थोत्थानभ्रमजननेन गोविन्दाश्लेषौत्सुक्यरूपमर्मगोपनेन स्वजनवञ्चनं विवक्षितम् । इदं वर्तिप्यमाणगोपनम् ॥ . वृत्तगोपनं यथाकाऽपि क्षतरदवसना गोपकुमारेण गोपबिम्बो
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy