________________
युक्तिसरः (९३)
299
अथ युक्तिसरः (९३)
युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥
केनचियापारेण स्वाभिप्रायनिगूहनाय यत्परस्य वचनं स युक्तिर्नामालंकारः । अयमपि दीक्षितोपाम् । यद्यप्ययमलंकारो जयदेवेन चन्द्रालोके अलंकारप्रकरणे न लक्षितः, तथाऽपि काव्यलक्षणनिरूपपपरे तृतीयमयूखे काव्यलक्षणेज्वेकतमत्वेन युतिनिरूपिता
युक्तिविशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्ण वर्षसि यन्मुहुः ॥ इति । दीक्षितैस्तु युक्तिरन्यधैव लक्षिता- '
"युक्तिः परातिसंधानं क्रियया मर्मगुप्तये"।
इति ॥
यथागोष्ठे कृतसंकेता गोविन्दाश्लेषकुतुकिनी सायम् । गोपी काऽपि स्वजनादुत्तस्थौ दामनीमुपादाय ॥ १९०५॥ .
उत्तस्थावित्यत्र उत्पूर्वकत्वेऽपि तिष्ठतेरूकर्मत्वेन न तङ। दामनी पशुरज्जुम् । अत्र दामन्यादानपूर्वकोत्थानक्रियया सायं गोवत्ससंदानार्थोत्थानभ्रमजननेन गोविन्दाश्लेषौत्सुक्यरूपमर्मगोपनेन स्वजनवञ्चनं विवक्षितम् । इदं वर्तिप्यमाणगोपनम् ॥ .
वृत्तगोपनं यथाकाऽपि क्षतरदवसना गोपकुमारेण गोपबिम्बो