SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 266 भलंकारमणिहारे अथोत्तरालंकारसरः (८६) उन्नीतप्रश्नमथवा निबद्धप्रश्नमुत्तरम् । साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥ ___ यत्र उत्तरात्साकूतान्निबध्यमानात्प्रश्न उन्नीयते तत्रेदमुत्त रम् । न चेदमनुमान, पक्षधर्मत्वादिनिर्देशविरहात् । असकृत्प्रनप्रतिपादनपूर्वकं साकूतमुत्तरं द्वितीयम् । इदमेव गूढोत्तर मिति व्यवह्रियते । यथा लक्षितं कुवलयानन्दे-'किंचिदाकूतसहितं स्यानढोत्तरमुत्तरम्' इति । नयं परिसंख्या, तद्वदत्र ब्यवच्छेद्यव्यवच्छेदकभावस्याविवक्षितत्वात् ॥ तत्राद्यं यथातत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुळे कामं दीव्यति हि तत्र सुलभैषा ॥ १८५१ ॥ इदं स्वयूधाच्च्युतां गां विचिन्वन्तं भगवन्त नन्दनन्दनं प्रति तं कामयमानाया गोपकामिन्या उत्तरं कालिन्दीतीरनिकुओऽस्तु स्वाच्छन्दयमावयोरित्याक्तगर्भम्। गोपप्रश्नोत्रोन्नीतः । गामपृष्टाया गवावस्थानकथनस्यायोगात् ॥ द्वितीयं यथा किं चिन्तयसे भद्रे किं त्वयि कथनेन शाम्यति ममैतत्। ब्रूहि तथाऽपिच शृणुयामविदन्निव कृष्ण पृच्छसि विचित्रम् ॥ १८५२ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy