________________
सामान्यसरः (८३)
259
तामरसनयनम् । कृतपदमप्यम्ब स्वयि कुत एव नतेष्वनुग्रहं विद्याम् ॥ १८४० ॥
अतएव स्तब्धः स्वात्मानमप्रदर्शयन्नवस्थित इत्यर्थः। अत्राचे काकुत्स्थहगन्तेन स्वस्य नैसर्गिकेण स्वनिगृह्यक्रोधोदयसाधा. रणेन चारुणिमरूपेण लिङ्गेन क्रोधोदय आगन्तुको निगृह्यते । द्वितीये तु श्रीकपोलफलकेन स्वस्य स्वतस्सिद्धेन स्वगोपनीयरोषसाधारणेनारुण्येन लिङ्गेनागन्तुको रोषो निगृह्यते । तृतीये तु श्रियो वदनन स्वस्य स्वाभाविकेन स्वनिगृहितव्यानुग्रहसाधारणेन स्मितललितत्वादिना लिङ्गेन स्वाभाविकोऽनुग्रहो निगृह्यत इति विशेषः ॥
यथावा___ धनुषि रवावुषसि हरिं वृषशिखरिण्यञ्चतां सरोमाञ्चम् । भक्तिः कृतास्पदाऽपि व्यक्तिं नोपैति हदि सकम्पानाम् ॥ १८४१ ॥
अत्रागन्तुकहेमन्तसमयजनितपुलककम्पलक्षणनिगूहितव्य - साधारणधर्मरूपेण लिङ्गेन भक्तिः स्वरूपत एव तिरोधीयते ॥
इत्यलकारमणिहारे मीलितसरो द्वयशीतितमः.
अथ सामान्यालंकारसरः (८३) न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् ॥
अनेकस्य वस्तुनस्साम्येन यत् व्यावर्तकधर्मानुप लम्भः तत्सामान्यं नामालंकारः ॥