SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ परिवृत्त्यलकारसरः (५४) wwwwww अथ परिवृत्त्यलंकारसरः (५४) निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः॥ निमयः विनिमयः । 'परिदान परीवर्तो नैमेयनिमयावपि' इत्यमरः । समैः पदार्थेः समानामर्थानां असमैरसमानां वा विनिमयः उपादानं परिवृत्तिर्नामालङ्कारः। तत्र समपरिवृत्तिद्विधा उत्तमैरुत्तमानां न्यूनैन्यूनानां च । असमोऽधिको न्यूनश्च भवतीत्यधिकेन न्यूनेस्योपादाने न्यूनेनाधिकस्योपादाने चासमपरिवृत्तिाधेत्येवं चतुर्धा परिवृत्तिः ॥ . तत्राद्या यथा स्तुतिममृतमयीं भुजगक्षितिधरचूडामणे त्वयि समर्प्य । प्रतिलभते त्वत्तः पुनरतिवेलं मागमूतमेव कृती ॥ १४३८ ॥ अत्रामृतरूपस्तुतेरमृतस्य चोत्तमत्वेन समयोः परिवृत्तिः । इयममृतशब्दगतश्लेषमूलाभेदाध्यवसायनियूढा ॥ यथावा आधाय कथमपि त्वयि मेधावी हृदयतरळमात्मानम् । प्रतिविन्दतेऽनघ त्वा श्रुतिसुदतीहृदयतरळमात्मानम् ॥ १४३९ ॥ मेधावी विद्वान् हृदयतरळं वक्षस्स्थनायकर्माण हृदयेन हुदये वा तरळं चपलमानसामिति तत्त्वम् । यद्वा ALANKARA -III,
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy