________________
परिवृत्त्यलकारसरः (५४)
wwwwww
अथ परिवृत्त्यलंकारसरः (५४)
निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः॥
निमयः विनिमयः । 'परिदान परीवर्तो नैमेयनिमयावपि' इत्यमरः । समैः पदार्थेः समानामर्थानां असमैरसमानां वा विनिमयः उपादानं परिवृत्तिर्नामालङ्कारः। तत्र समपरिवृत्तिद्विधा उत्तमैरुत्तमानां न्यूनैन्यूनानां च । असमोऽधिको न्यूनश्च भवतीत्यधिकेन न्यूनेस्योपादाने न्यूनेनाधिकस्योपादाने चासमपरिवृत्तिाधेत्येवं चतुर्धा परिवृत्तिः ॥ .
तत्राद्या यथा
स्तुतिममृतमयीं भुजगक्षितिधरचूडामणे त्वयि समर्प्य । प्रतिलभते त्वत्तः पुनरतिवेलं मागमूतमेव कृती ॥ १४३८ ॥
अत्रामृतरूपस्तुतेरमृतस्य चोत्तमत्वेन समयोः परिवृत्तिः । इयममृतशब्दगतश्लेषमूलाभेदाध्यवसायनियूढा ॥
यथावा
आधाय कथमपि त्वयि मेधावी हृदयतरळमात्मानम् । प्रतिविन्दतेऽनघ त्वा श्रुतिसुदतीहृदयतरळमात्मानम् ॥ १४३९ ॥
मेधावी विद्वान् हृदयतरळं वक्षस्स्थनायकर्माण हृदयेन हुदये वा तरळं चपलमानसामिति तत्त्वम् । यद्वा
ALANKARA -III,