SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अवज्ञासरः (०२) 189 इति श्रुतिः । काऽपीत्यनेन तस्याः श्रुत्यन्तरानैककण्ठ्यं द्योत्यते । अत्र उदाहृतश्रुत्या भगवतश्श्रीनिवासस्य पर्वतमात्राधिपत्यप्रयुतन्यूनतारूपदोषवर्णनेन हानिरूपदोषानाधानवर्णनम् ॥ यथावा अस्थिरजयोऽनवन इत्यभिधत्तां विप्रतीपमेव जनः । नवतोयजलोचन इह नचलोजयतोवनश्च न भवेत्किम् ॥ १७२२ ॥ ___ जनः पामर इत्यर्थः । ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति विश्वमेदिन्यौ। अयं स्थिरः नित्यः जयो यस्य सः स्थिरजयः स न भवतीत्यस्थिरजयः। अनवन: अरक्षकः आभ्यां विशेषणाभ्यामनिष्टनिवारणेष्टप्रापणाक्षमत्वं सूचितम् । इति विप्रतीपं भगवत्स्वभावविरुद्धमेव अभिधत्तां कथयतु इत्यनादरोक्तिः। नवतोयजलोचनः अभिनवनलिननयनो भगवान जयतः जयात् नचलः अचलः स्थिरजय इति यावत् । अवनः रक्षकश्च न भवेत्किम् । आभ्यां पूर्वोक्तविशेषणाभ्यां पूर्वोक्तविशेषणप्रतिद्वंद्विभ्यामनिष्टनिराकरणेष्टप्रापणधुरीणत्वं सूचितम् । अयमस्थिरजयः अनवन इति कश्चित्पामरो ब्रूयाञ्चेत् तावतैवायं स्थिरजयो रक्षकश्च कथं न स्यादिति भावः । पक्षे नवतोयजलोचन इति शब्दः प्रतीपं कथितश्चेत् नचलोजयतोवनः कथं न स्यात् तथैव तन्निपत्तेरिति भावः। अत्र पामरजनकर्तृकविप्रतीपवर्णनदोषेण भगवति तादृशदोषानाधानमुपपादितचमत्कारोपस्कृतम् ॥ यथावामूर्खस्त्वां निन्दति चेच्छातं किं तव हरे तदि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy