________________
174
अलङ्कारमणिहारे
इति वर्णत्रयांनषेधेन तत्स्थाने विधीयमानं यत् बला इति वर्णद्वयं तादृशवर्णवत्वेन वर्णान्तरगोऽपि अवरवर्ण प्राप्तोऽपि पक्षं वला इत्याकारकवर्णाभिन्नवर्णान्तरसंबन्द्धोऽपीत्यर्थः । बलाहक इति निष्पन्नोऽपीत्यभिप्रायः । पृषोदरादिगणे वारिवाहकशब्द एव बलाहक इति पठित: । स्वार्थ स्वाभीष्टं परमपुरुषार्थं न जहौ । भगवत्प्रीतिसद्भावे पुरुषार्थसाधनविषये अवरवर्णसंबन्धोऽपि न प्रतिबन्धक इति भावः । पक्षे स्वाभिधेयं न जहौ वारिवाहक शब्दस्य बलाहकशब्दत्वेऽपि तुल्यार्थकत्वादिति भावः । अत्रापि भगवद्गुणेन वलाहकस्य गुणधानम् । अन्यत्प्राग्वत् ॥
अन्यदोषेणान्यदोषाधानं यथा
बहुधाऽपि च यतमानास्तव धामगतिं कदाऽप्यलभमानाः । मशकतया वाऽत्र स्वानसृष्टवन्तं विधिं विनिन्दन्ति ।। १६९८ ।।
अत्र भगवद्भक्तानां श्रीनिवासनिवासगमनाभावदोषेण तद्दिव्यालये मशकतया वाऽपि स्वानसृष्टवतो विधेनिन्दारूपदोषाधानम् ॥
यथावा
तुष्टुषुस्तवं भगवन्ननन्तमद्भुततमं च महिमा - नम् । एकामेव रसज्ञां निर्मितवन्तं विधि विनि न्दामि । १६९९ ॥
अत्र तुष्ट्रेषारकरसज्ञत्वदोषेण अनेकरसना अनिर्मितवतो विधेर्निन्द्यत्वरूपदोषाधानम् ॥