________________
160
अलंकारमणिहारे
इच्छाविषयभूतादादधिकार्थस्य तद्गोचरयत्नं विनैव सिद्धिर्द्वितीयं प्रहर्षणम् ॥
यथा
दृष्टा चेनन्द वा हृष्टा स्यामिति चिरादभिलषन्ती। लेभे गोपकिशोरी रहसि तदीयापाळिसर्वस्वम् ॥ १६७७ ॥
अत्र भगवत्कर्तृकात्मकर्मकदर्शनमात्रेण स्वहर्ष संभावयमानाया गोपकिशोर्यास्ततोऽप्यतिवेलातिशायिपरिरभ्मसर्वस्वसाम्राज्यरूपाधिकार्थलाभः ॥
यथावा
संसारचारजनितां संसादयितुं विहस्ततां ये त्वाम् । श्रीनाथाकलयन्ते ते नाम कृतास्त्वया चतुर्हस्ताः ॥ १६७८ ॥ ___ विहस्ततां विक्लबतां 'विहस्तव्याकुलौ समौ' इत्यमरः । पक्षे विगतौ हस्तौ यस्य सः विहस्तः तस्य भावम् । यथाकथंचिद्धस्तवत्तासंपादनाय भगवन्तमुपासीनानां जनानां चतुर्हस्ततावाप्तिरूपाधिकार्थलाभो विहस्तशब्दगतश्लेषनियूंढ इति पूर्वस्माद्विशेषः ॥
यथावात्वदनुग्रहात्तनीयश्श्रीर्वा स्यामित्युपेत्य शौरे त्वाम् । बत बहुतपनीयश्श्रीरभत्तव सखा ततस्त्वयाऽपचितः ॥ १६७९ ॥