SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 124 . अलंकारमणिहारे दात्म्यविजृम्भितश्लेषमूलकाभेदाध्यवसायानुप्रणितस्सामान्येनाप्र . स्तुतेन विशेषसमर्थनरूप एवार्थान्तरन्यासः ॥ विशेस्षय सामान्येन वैधपेण समर्थनं यथा- संकल्पादेव जगदेङ्कटनाथस्सृजत्यवत्यत्ति । असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम् ॥ १६१६ ॥ अत्र पूर्वार्धोक्तस्य विशेषस्य प्रकृतस्य उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्येण समर्थनम् ॥ यथावानितरां जननि कराभ्यां निजकरचरणेक्षणप्रतिस्पर्धि । नलिनं बत लालयसे न पराभविताऽरिमषि मृदुप्रकृतिः ॥ ५६१७ ॥ ___ अत्र प्राथमिकचरणत्रितयप्रतिपादितस्य विशेषस्य चतुर्थचरणोदितसामान्येन वैधम्र्येण समर्थनम् ॥ यथावा लोकेशे नाकेशे काके कीशेऽपि तव कृपा सदृशी। न विशति हि महोदारो ननूत्तमाधमविभागकार्पण्यम् ॥ १६१८॥ ____ अत्रापि पूर्वार्धोक्तो विशेषः प्रकृत उत्तरार्धोक्तेन सामान्यनाप्रकृतेन वैधर्येण समर्थ्यते ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy